Shabd Roop of Ladkesh (Akarant Pulling)


What is Shabd Roop of Ladkesh? Know below (शब्द रूप) shabd roop of ladkesh in sanskrit grammar. लङ्केश ke Akarant Pulling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमालङ्केशःलङ्केशौलङ्केशाः
द्वितीयालङ्केशम्लङ्केशौलङ्केशान्
तृतीयालङ्केशेनलङ्केशाभ्याम्लङ्केशैः
चर्तुथीलङ्केशायलङ्केशाभ्याम्लङ्केशेभ्यः
पन्चमीलङ्केशात्लङ्केशाभ्याम्लङ्केशेभ्यः
षष्ठीलङ्केशस्यलङ्केशयोःलङ्केशानाम्
सप्तमीलङ्केशेलङ्केशयोःलङ्केशेषु
सम्बोधनहे लङ्केशहे लङ्केशौहे लङ्केशाः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Ladki
(लड़की - स्त्रीलिंग)
Laghu
(लघु - नपुंसकलिंग विशेषण शब्द)
Laghu
(लघु - पुंल्लिंग विशेषण शब्द)
Laghu
(लघु - स्त्रीलिंग विशेषण शब्द)
Lajja
(लज्जा - अकारान्त स्त्रीलिंग)
Lata
(लता)
Madhu
(मधु)
Mahan
(महान)
Mahat
(महत्)
Main
(मैं)
Mala
(माला - अकारान्त स्त्रीलिंग)
Man
(मन)
Manas
(मनस्)
Mani
(मणि - इकारान्त पुंल्लिंग)
Manohar
(मनोहर - अकारान्त पुंल्लिंग)
Mata
(माता)
Mati
(मति)
Matra
(मातृ)
Mayur
(मयूर)
Mitra
(मित्र)
जानें कुछ नयी रोचक चीजे भी :